Declension table of ?cakṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣiṣyantī | cakṣiṣyantyau | cakṣiṣyantyaḥ |
Vocative | cakṣiṣyanti | cakṣiṣyantyau | cakṣiṣyantyaḥ |
Accusative | cakṣiṣyantīm | cakṣiṣyantyau | cakṣiṣyantīḥ |
Instrumental | cakṣiṣyantyā | cakṣiṣyantībhyām | cakṣiṣyantībhiḥ |
Dative | cakṣiṣyantyai | cakṣiṣyantībhyām | cakṣiṣyantībhyaḥ |
Ablative | cakṣiṣyantyāḥ | cakṣiṣyantībhyām | cakṣiṣyantībhyaḥ |
Genitive | cakṣiṣyantyāḥ | cakṣiṣyantyoḥ | cakṣiṣyantīnām |
Locative | cakṣiṣyantyām | cakṣiṣyantyoḥ | cakṣiṣyantīṣu |