Declension table of ?cakṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣitavān | cakṣitavantau | cakṣitavantaḥ |
Vocative | cakṣitavan | cakṣitavantau | cakṣitavantaḥ |
Accusative | cakṣitavantam | cakṣitavantau | cakṣitavataḥ |
Instrumental | cakṣitavatā | cakṣitavadbhyām | cakṣitavadbhiḥ |
Dative | cakṣitavate | cakṣitavadbhyām | cakṣitavadbhyaḥ |
Ablative | cakṣitavataḥ | cakṣitavadbhyām | cakṣitavadbhyaḥ |
Genitive | cakṣitavataḥ | cakṣitavatoḥ | cakṣitavatām |
Locative | cakṣitavati | cakṣitavatoḥ | cakṣitavatsu |