Declension table of ?cakṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣitavat | cakṣitavantī cakṣitavatī | cakṣitavanti |
Vocative | cakṣitavat | cakṣitavantī cakṣitavatī | cakṣitavanti |
Accusative | cakṣitavat | cakṣitavantī cakṣitavatī | cakṣitavanti |
Instrumental | cakṣitavatā | cakṣitavadbhyām | cakṣitavadbhiḥ |
Dative | cakṣitavate | cakṣitavadbhyām | cakṣitavadbhyaḥ |
Ablative | cakṣitavataḥ | cakṣitavadbhyām | cakṣitavadbhyaḥ |
Genitive | cakṣitavataḥ | cakṣitavatoḥ | cakṣitavatām |
Locative | cakṣitavati | cakṣitavatoḥ | cakṣitavatsu |