Declension table of ?cakṣitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣitavyaḥ | cakṣitavyau | cakṣitavyāḥ |
Vocative | cakṣitavya | cakṣitavyau | cakṣitavyāḥ |
Accusative | cakṣitavyam | cakṣitavyau | cakṣitavyān |
Instrumental | cakṣitavyena | cakṣitavyābhyām | cakṣitavyaiḥ cakṣitavyebhiḥ |
Dative | cakṣitavyāya | cakṣitavyābhyām | cakṣitavyebhyaḥ |
Ablative | cakṣitavyāt | cakṣitavyābhyām | cakṣitavyebhyaḥ |
Genitive | cakṣitavyasya | cakṣitavyayoḥ | cakṣitavyānām |
Locative | cakṣitavye | cakṣitavyayoḥ | cakṣitavyeṣu |