Declension table of ?cakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecakṣiṣyamāṇā cakṣiṣyamāṇe cakṣiṣyamāṇāḥ
Vocativecakṣiṣyamāṇe cakṣiṣyamāṇe cakṣiṣyamāṇāḥ
Accusativecakṣiṣyamāṇām cakṣiṣyamāṇe cakṣiṣyamāṇāḥ
Instrumentalcakṣiṣyamāṇayā cakṣiṣyamāṇābhyām cakṣiṣyamāṇābhiḥ
Dativecakṣiṣyamāṇāyai cakṣiṣyamāṇābhyām cakṣiṣyamāṇābhyaḥ
Ablativecakṣiṣyamāṇāyāḥ cakṣiṣyamāṇābhyām cakṣiṣyamāṇābhyaḥ
Genitivecakṣiṣyamāṇāyāḥ cakṣiṣyamāṇayoḥ cakṣiṣyamāṇānām
Locativecakṣiṣyamāṇāyām cakṣiṣyamāṇayoḥ cakṣiṣyamāṇāsu

Adverb -cakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria