Declension table of ?cakṣiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣiṣyamāṇā | cakṣiṣyamāṇe | cakṣiṣyamāṇāḥ |
Vocative | cakṣiṣyamāṇe | cakṣiṣyamāṇe | cakṣiṣyamāṇāḥ |
Accusative | cakṣiṣyamāṇām | cakṣiṣyamāṇe | cakṣiṣyamāṇāḥ |
Instrumental | cakṣiṣyamāṇayā | cakṣiṣyamāṇābhyām | cakṣiṣyamāṇābhiḥ |
Dative | cakṣiṣyamāṇāyai | cakṣiṣyamāṇābhyām | cakṣiṣyamāṇābhyaḥ |
Ablative | cakṣiṣyamāṇāyāḥ | cakṣiṣyamāṇābhyām | cakṣiṣyamāṇābhyaḥ |
Genitive | cakṣiṣyamāṇāyāḥ | cakṣiṣyamāṇayoḥ | cakṣiṣyamāṇānām |
Locative | cakṣiṣyamāṇāyām | cakṣiṣyamāṇayoḥ | cakṣiṣyamāṇāsu |