Declension table of ?cakṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣitavyam | cakṣitavye | cakṣitavyāni |
Vocative | cakṣitavya | cakṣitavye | cakṣitavyāni |
Accusative | cakṣitavyam | cakṣitavye | cakṣitavyāni |
Instrumental | cakṣitavyena | cakṣitavyābhyām | cakṣitavyaiḥ |
Dative | cakṣitavyāya | cakṣitavyābhyām | cakṣitavyebhyaḥ |
Ablative | cakṣitavyāt | cakṣitavyābhyām | cakṣitavyebhyaḥ |
Genitive | cakṣitavyasya | cakṣitavyayoḥ | cakṣitavyānām |
Locative | cakṣitavye | cakṣitavyayoḥ | cakṣitavyeṣu |