Declension table of ?caṣṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | caṣṭavat | caṣṭavantī caṣṭavatī | caṣṭavanti |
Vocative | caṣṭavat | caṣṭavantī caṣṭavatī | caṣṭavanti |
Accusative | caṣṭavat | caṣṭavantī caṣṭavatī | caṣṭavanti |
Instrumental | caṣṭavatā | caṣṭavadbhyām | caṣṭavadbhiḥ |
Dative | caṣṭavate | caṣṭavadbhyām | caṣṭavadbhyaḥ |
Ablative | caṣṭavataḥ | caṣṭavadbhyām | caṣṭavadbhyaḥ |
Genitive | caṣṭavataḥ | caṣṭavatoḥ | caṣṭavatām |
Locative | caṣṭavati | caṣṭavatoḥ | caṣṭavatsu |