Declension table of ?cakṣya

Deva

NeuterSingularDualPlural
Nominativecakṣyam cakṣye cakṣyāṇi
Vocativecakṣya cakṣye cakṣyāṇi
Accusativecakṣyam cakṣye cakṣyāṇi
Instrumentalcakṣyeṇa cakṣyābhyām cakṣyaiḥ
Dativecakṣyāya cakṣyābhyām cakṣyebhyaḥ
Ablativecakṣyāt cakṣyābhyām cakṣyebhyaḥ
Genitivecakṣyasya cakṣyayoḥ cakṣyāṇām
Locativecakṣye cakṣyayoḥ cakṣyeṣu

Compound cakṣya -

Adverb -cakṣyam -cakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria