Declension table of ?cacakṣāṇā

Deva

FeminineSingularDualPlural
Nominativecacakṣāṇā cacakṣāṇe cacakṣāṇāḥ
Vocativecacakṣāṇe cacakṣāṇe cacakṣāṇāḥ
Accusativecacakṣāṇām cacakṣāṇe cacakṣāṇāḥ
Instrumentalcacakṣāṇayā cacakṣāṇābhyām cacakṣāṇābhiḥ
Dativecacakṣāṇāyai cacakṣāṇābhyām cacakṣāṇābhyaḥ
Ablativecacakṣāṇāyāḥ cacakṣāṇābhyām cacakṣāṇābhyaḥ
Genitivecacakṣāṇāyāḥ cacakṣāṇayoḥ cacakṣāṇānām
Locativecacakṣāṇāyām cacakṣāṇayoḥ cacakṣāṇāsu

Adverb -cacakṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria