Declension table of ?cacakṣāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cacakṣāṇam | cacakṣāṇe | cacakṣāṇāni |
Vocative | cacakṣāṇa | cacakṣāṇe | cacakṣāṇāni |
Accusative | cacakṣāṇam | cacakṣāṇe | cacakṣāṇāni |
Instrumental | cacakṣāṇena | cacakṣāṇābhyām | cacakṣāṇaiḥ |
Dative | cacakṣāṇāya | cacakṣāṇābhyām | cacakṣāṇebhyaḥ |
Ablative | cacakṣāṇāt | cacakṣāṇābhyām | cacakṣāṇebhyaḥ |
Genitive | cacakṣāṇasya | cacakṣāṇayoḥ | cacakṣāṇānām |
Locative | cacakṣāṇe | cacakṣāṇayoḥ | cacakṣāṇeṣu |