Declension table of ?cakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecakṣyamāṇā cakṣyamāṇe cakṣyamāṇāḥ
Vocativecakṣyamāṇe cakṣyamāṇe cakṣyamāṇāḥ
Accusativecakṣyamāṇām cakṣyamāṇe cakṣyamāṇāḥ
Instrumentalcakṣyamāṇayā cakṣyamāṇābhyām cakṣyamāṇābhiḥ
Dativecakṣyamāṇāyai cakṣyamāṇābhyām cakṣyamāṇābhyaḥ
Ablativecakṣyamāṇāyāḥ cakṣyamāṇābhyām cakṣyamāṇābhyaḥ
Genitivecakṣyamāṇāyāḥ cakṣyamāṇayoḥ cakṣyamāṇānām
Locativecakṣyamāṇāyām cakṣyamāṇayoḥ cakṣyamāṇāsu

Adverb -cakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria