Declension table of ?cakṣayamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣayamāṇaḥ | cakṣayamāṇau | cakṣayamāṇāḥ |
Vocative | cakṣayamāṇa | cakṣayamāṇau | cakṣayamāṇāḥ |
Accusative | cakṣayamāṇam | cakṣayamāṇau | cakṣayamāṇān |
Instrumental | cakṣayamāṇena | cakṣayamāṇābhyām | cakṣayamāṇaiḥ cakṣayamāṇebhiḥ |
Dative | cakṣayamāṇāya | cakṣayamāṇābhyām | cakṣayamāṇebhyaḥ |
Ablative | cakṣayamāṇāt | cakṣayamāṇābhyām | cakṣayamāṇebhyaḥ |
Genitive | cakṣayamāṇasya | cakṣayamāṇayoḥ | cakṣayamāṇānām |
Locative | cakṣayamāṇe | cakṣayamāṇayoḥ | cakṣayamāṇeṣu |