Declension table of ?cakṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣitā | cakṣite | cakṣitāḥ |
Vocative | cakṣite | cakṣite | cakṣitāḥ |
Accusative | cakṣitām | cakṣite | cakṣitāḥ |
Instrumental | cakṣitayā | cakṣitābhyām | cakṣitābhiḥ |
Dative | cakṣitāyai | cakṣitābhyām | cakṣitābhyaḥ |
Ablative | cakṣitāyāḥ | cakṣitābhyām | cakṣitābhyaḥ |
Genitive | cakṣitāyāḥ | cakṣitayoḥ | cakṣitānām |
Locative | cakṣitāyām | cakṣitayoḥ | cakṣitāsu |