तिङन्तावली चक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचक्षति चक्षतः चक्षन्ति
मध्यमचक्षसि चक्षथः चक्षथ
उत्तमचक्षामि चक्षावः चक्षामः


आत्मनेपदेएकद्विबहु
प्रथमचक्षते चक्षेते चक्षन्ते
मध्यमचक्षसे चक्षेथे चक्षध्वे
उत्तमचक्षे चक्षावहे चक्षामहे


कर्मणिएकद्विबहु
प्रथमचक्ष्यते चक्ष्येते चक्ष्यन्ते
मध्यमचक्ष्यसे चक्ष्येथे चक्ष्यध्वे
उत्तमचक्ष्ये चक्ष्यावहे चक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचक्षत् अचक्षताम् अचक्षन्
मध्यमअचक्षः अचक्षतम् अचक्षत
उत्तमअचक्षम् अचक्षाव अचक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअचक्षत अचक्षेताम् अचक्षन्त
मध्यमअचक्षथाः अचक्षेथाम् अचक्षध्वम्
उत्तमअचक्षे अचक्षावहि अचक्षामहि


कर्मणिएकद्विबहु
प्रथमअचक्ष्यत अचक्ष्येताम् अचक्ष्यन्त
मध्यमअचक्ष्यथाः अचक्ष्येथाम् अचक्ष्यध्वम्
उत्तमअचक्ष्ये अचक्ष्यावहि अचक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचक्षेत् चक्षेताम् चक्षेयुः
मध्यमचक्षेः चक्षेतम् चक्षेत
उत्तमचक्षेयम् चक्षेव चक्षेम


आत्मनेपदेएकद्विबहु
प्रथमचक्षेत चक्षेयाताम् चक्षेरन्
मध्यमचक्षेथाः चक्षेयाथाम् चक्षेध्वम्
उत्तमचक्षेय चक्षेवहि चक्षेमहि


कर्मणिएकद्विबहु
प्रथमचक्ष्येत चक्ष्येयाताम् चक्ष्येरन्
मध्यमचक्ष्येथाः चक्ष्येयाथाम् चक्ष्येध्वम्
उत्तमचक्ष्येय चक्ष्येवहि चक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचक्षतु चक्षताम् चक्षन्तु
मध्यमचक्ष चक्षतम् चक्षत
उत्तमचक्षाणि चक्षाव चक्षाम


आत्मनेपदेएकद्विबहु
प्रथमचक्षताम् चक्षेताम् चक्षन्ताम्
मध्यमचक्षस्व चक्षेथाम् चक्षध्वम्
उत्तमचक्षै चक्षावहै चक्षामहै


कर्मणिएकद्विबहु
प्रथमचक्ष्यताम् चक्ष्येताम् चक्ष्यन्ताम्
मध्यमचक्ष्यस्व चक्ष्येथाम् चक्ष्यध्वम्
उत्तमचक्ष्यै चक्ष्यावहै चक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचक्षिष्यति चक्षिष्यतः चक्षिष्यन्ति
मध्यमचक्षिष्यसि चक्षिष्यथः चक्षिष्यथ
उत्तमचक्षिष्यामि चक्षिष्यावः चक्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचक्षिष्यते चक्षिष्येते चक्षिष्यन्ते
मध्यमचक्षिष्यसे चक्षिष्येथे चक्षिष्यध्वे
उत्तमचक्षिष्ये चक्षिष्यावहे चक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचक्षिता चक्षितारौ चक्षितारः
मध्यमचक्षितासि चक्षितास्थः चक्षितास्थ
उत्तमचक्षितास्मि चक्षितास्वः चक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचचक्ष चचक्षतुः चचक्षुः
मध्यमचचक्षिथ चचक्षथुः चचक्ष
उत्तमचचक्ष चचक्षिव चचक्षिम


आत्मनेपदेएकद्विबहु
प्रथमचचक्षे चचक्षाते चचक्षिरे
मध्यमचचक्षिषे चचक्षाथे चचक्षिध्वे
उत्तमचचक्षे चचक्षिवहे चचक्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचक्ष्यात् चक्ष्यास्ताम् चक्ष्यासुः
मध्यमचक्ष्याः चक्ष्यास्तम् चक्ष्यास्त
उत्तमचक्ष्यासम् चक्ष्यास्व चक्ष्यास्म

कृदन्त

क्त
चष्ट m. n. चष्टा f.

क्तवतु
चष्टवत् m. n. चष्टवती f.

शतृ
चक्षत् m. n. चक्षन्ती f.

शानच्
चक्षमाण m. n. चक्षमाणा f.

शानच् कर्मणि
चक्ष्यमाण m. n. चक्ष्यमाणा f.

लुडादेश पर
चक्षिष्यत् m. n. चक्षिष्यन्ती f.

लुडादेश आत्म
चक्षिष्यमाण m. n. चक्षिष्यमाणा f.

तव्य
चक्षितव्य m. n. चक्षितव्या f.

यत्
चक्ष्य m. n. चक्ष्या f.

अनीयर्
चक्षणीय m. n. चक्षणीया f.

लिडादेश पर
चचक्ष्वस् m. n. चचक्षुषी f.

लिडादेश आत्म
चचक्षाण m. n. चचक्षाणा f.

अव्यय

तुमुन्
चष्टुम्

क्त्वा
चष्ट्वा

ल्यप्
॰चक्ष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमचक्षयति चक्षयतः चक्षयन्ति
मध्यमचक्षयसि चक्षयथः चक्षयथ
उत्तमचक्षयामि चक्षयावः चक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमचक्षयते चक्षयेते चक्षयन्ते
मध्यमचक्षयसे चक्षयेथे चक्षयध्वे
उत्तमचक्षये चक्षयावहे चक्षयामहे


कर्मणिएकद्विबहु
प्रथमचक्ष्यते चक्ष्येते चक्ष्यन्ते
मध्यमचक्ष्यसे चक्ष्येथे चक्ष्यध्वे
उत्तमचक्ष्ये चक्ष्यावहे चक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचक्षयत् अचक्षयताम् अचक्षयन्
मध्यमअचक्षयः अचक्षयतम् अचक्षयत
उत्तमअचक्षयम् अचक्षयाव अचक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअचक्षयत अचक्षयेताम् अचक्षयन्त
मध्यमअचक्षयथाः अचक्षयेथाम् अचक्षयध्वम्
उत्तमअचक्षये अचक्षयावहि अचक्षयामहि


कर्मणिएकद्विबहु
प्रथमअचक्ष्यत अचक्ष्येताम् अचक्ष्यन्त
मध्यमअचक्ष्यथाः अचक्ष्येथाम् अचक्ष्यध्वम्
उत्तमअचक्ष्ये अचक्ष्यावहि अचक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचक्षयेत् चक्षयेताम् चक्षयेयुः
मध्यमचक्षयेः चक्षयेतम् चक्षयेत
उत्तमचक्षयेयम् चक्षयेव चक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमचक्षयेत चक्षयेयाताम् चक्षयेरन्
मध्यमचक्षयेथाः चक्षयेयाथाम् चक्षयेध्वम्
उत्तमचक्षयेय चक्षयेवहि चक्षयेमहि


कर्मणिएकद्विबहु
प्रथमचक्ष्येत चक्ष्येयाताम् चक्ष्येरन्
मध्यमचक्ष्येथाः चक्ष्येयाथाम् चक्ष्येध्वम्
उत्तमचक्ष्येय चक्ष्येवहि चक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचक्षयतु चक्षयताम् चक्षयन्तु
मध्यमचक्षय चक्षयतम् चक्षयत
उत्तमचक्षयाणि चक्षयाव चक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमचक्षयताम् चक्षयेताम् चक्षयन्ताम्
मध्यमचक्षयस्व चक्षयेथाम् चक्षयध्वम्
उत्तमचक्षयै चक्षयावहै चक्षयामहै


कर्मणिएकद्विबहु
प्रथमचक्ष्यताम् चक्ष्येताम् चक्ष्यन्ताम्
मध्यमचक्ष्यस्व चक्ष्येथाम् चक्ष्यध्वम्
उत्तमचक्ष्यै चक्ष्यावहै चक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचक्षयिष्यति चक्षयिष्यतः चक्षयिष्यन्ति
मध्यमचक्षयिष्यसि चक्षयिष्यथः चक्षयिष्यथ
उत्तमचक्षयिष्यामि चक्षयिष्यावः चक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचक्षयिष्यते चक्षयिष्येते चक्षयिष्यन्ते
मध्यमचक्षयिष्यसे चक्षयिष्येथे चक्षयिष्यध्वे
उत्तमचक्षयिष्ये चक्षयिष्यावहे चक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचक्षयिता चक्षयितारौ चक्षयितारः
मध्यमचक्षयितासि चक्षयितास्थः चक्षयितास्थ
उत्तमचक्षयितास्मि चक्षयितास्वः चक्षयितास्मः

कृदन्त

क्त
चक्षित m. n. चक्षिता f.

क्तवतु
चक्षितवत् m. n. चक्षितवती f.

शतृ
चक्षयत् m. n. चक्षयन्ती f.

शानच्
चक्षयमाण m. n. चक्षयमाणा f.

शानच् कर्मणि
चक्ष्यमाण m. n. चक्ष्यमाणा f.

लुडादेश पर
चक्षयिष्यत् m. n. चक्षयिष्यन्ती f.

लुडादेश आत्म
चक्षयिष्यमाण m. n. चक्षयिष्यमाणा f.

यत्
चक्ष्य m. n. चक्ष्या f.

अनीयर्
चक्षणीय m. n. चक्षणीया f.

तव्य
चक्षयितव्य m. n. चक्षयितव्या f.

अव्यय

तुमुन्
चक्षयितुम्

क्त्वा
चक्षयित्वा

ल्यप्
॰चक्ष्य

लिट्
चक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria