Declension table of ?caṣṭavat

Deva

MasculineSingularDualPlural
Nominativecaṣṭavān caṣṭavantau caṣṭavantaḥ
Vocativecaṣṭavan caṣṭavantau caṣṭavantaḥ
Accusativecaṣṭavantam caṣṭavantau caṣṭavataḥ
Instrumentalcaṣṭavatā caṣṭavadbhyām caṣṭavadbhiḥ
Dativecaṣṭavate caṣṭavadbhyām caṣṭavadbhyaḥ
Ablativecaṣṭavataḥ caṣṭavadbhyām caṣṭavadbhyaḥ
Genitivecaṣṭavataḥ caṣṭavatoḥ caṣṭavatām
Locativecaṣṭavati caṣṭavatoḥ caṣṭavatsu

Compound caṣṭavat -

Adverb -caṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria