Declension table of ?cakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecakṣyamāṇam cakṣyamāṇe cakṣyamāṇāni
Vocativecakṣyamāṇa cakṣyamāṇe cakṣyamāṇāni
Accusativecakṣyamāṇam cakṣyamāṇe cakṣyamāṇāni
Instrumentalcakṣyamāṇena cakṣyamāṇābhyām cakṣyamāṇaiḥ
Dativecakṣyamāṇāya cakṣyamāṇābhyām cakṣyamāṇebhyaḥ
Ablativecakṣyamāṇāt cakṣyamāṇābhyām cakṣyamāṇebhyaḥ
Genitivecakṣyamāṇasya cakṣyamāṇayoḥ cakṣyamāṇānām
Locativecakṣyamāṇe cakṣyamāṇayoḥ cakṣyamāṇeṣu

Compound cakṣyamāṇa -

Adverb -cakṣyamāṇam -cakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria