Declension table of ?cakṣat

Deva

NeuterSingularDualPlural
Nominativecakṣat cakṣantī cakṣatī cakṣanti
Vocativecakṣat cakṣantī cakṣatī cakṣanti
Accusativecakṣat cakṣantī cakṣatī cakṣanti
Instrumentalcakṣatā cakṣadbhyām cakṣadbhiḥ
Dativecakṣate cakṣadbhyām cakṣadbhyaḥ
Ablativecakṣataḥ cakṣadbhyām cakṣadbhyaḥ
Genitivecakṣataḥ cakṣatoḥ cakṣatām
Locativecakṣati cakṣatoḥ cakṣatsu

Adverb -cakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria