Declension table of ?cakṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecakṣiṣyamāṇaḥ cakṣiṣyamāṇau cakṣiṣyamāṇāḥ
Vocativecakṣiṣyamāṇa cakṣiṣyamāṇau cakṣiṣyamāṇāḥ
Accusativecakṣiṣyamāṇam cakṣiṣyamāṇau cakṣiṣyamāṇān
Instrumentalcakṣiṣyamāṇena cakṣiṣyamāṇābhyām cakṣiṣyamāṇaiḥ cakṣiṣyamāṇebhiḥ
Dativecakṣiṣyamāṇāya cakṣiṣyamāṇābhyām cakṣiṣyamāṇebhyaḥ
Ablativecakṣiṣyamāṇāt cakṣiṣyamāṇābhyām cakṣiṣyamāṇebhyaḥ
Genitivecakṣiṣyamāṇasya cakṣiṣyamāṇayoḥ cakṣiṣyamāṇānām
Locativecakṣiṣyamāṇe cakṣiṣyamāṇayoḥ cakṣiṣyamāṇeṣu

Compound cakṣiṣyamāṇa -

Adverb -cakṣiṣyamāṇam -cakṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria