Declension table of ?cakṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣiṣyamāṇaḥ | cakṣiṣyamāṇau | cakṣiṣyamāṇāḥ |
Vocative | cakṣiṣyamāṇa | cakṣiṣyamāṇau | cakṣiṣyamāṇāḥ |
Accusative | cakṣiṣyamāṇam | cakṣiṣyamāṇau | cakṣiṣyamāṇān |
Instrumental | cakṣiṣyamāṇena | cakṣiṣyamāṇābhyām | cakṣiṣyamāṇaiḥ cakṣiṣyamāṇebhiḥ |
Dative | cakṣiṣyamāṇāya | cakṣiṣyamāṇābhyām | cakṣiṣyamāṇebhyaḥ |
Ablative | cakṣiṣyamāṇāt | cakṣiṣyamāṇābhyām | cakṣiṣyamāṇebhyaḥ |
Genitive | cakṣiṣyamāṇasya | cakṣiṣyamāṇayoḥ | cakṣiṣyamāṇānām |
Locative | cakṣiṣyamāṇe | cakṣiṣyamāṇayoḥ | cakṣiṣyamāṇeṣu |