Declension table of ?cakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecakṣyamāṇaḥ cakṣyamāṇau cakṣyamāṇāḥ
Vocativecakṣyamāṇa cakṣyamāṇau cakṣyamāṇāḥ
Accusativecakṣyamāṇam cakṣyamāṇau cakṣyamāṇān
Instrumentalcakṣyamāṇena cakṣyamāṇābhyām cakṣyamāṇaiḥ cakṣyamāṇebhiḥ
Dativecakṣyamāṇāya cakṣyamāṇābhyām cakṣyamāṇebhyaḥ
Ablativecakṣyamāṇāt cakṣyamāṇābhyām cakṣyamāṇebhyaḥ
Genitivecakṣyamāṇasya cakṣyamāṇayoḥ cakṣyamāṇānām
Locativecakṣyamāṇe cakṣyamāṇayoḥ cakṣyamāṇeṣu

Compound cakṣyamāṇa -

Adverb -cakṣyamāṇam -cakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria