Declension table of ?cacakṣvas

Deva

MasculineSingularDualPlural
Nominativecacakṣvān cacakṣvāṃsau cacakṣvāṃsaḥ
Vocativecacakṣvan cacakṣvāṃsau cacakṣvāṃsaḥ
Accusativecacakṣvāṃsam cacakṣvāṃsau cacakṣuṣaḥ
Instrumentalcacakṣuṣā cacakṣvadbhyām cacakṣvadbhiḥ
Dativecacakṣuṣe cacakṣvadbhyām cacakṣvadbhyaḥ
Ablativecacakṣuṣaḥ cacakṣvadbhyām cacakṣvadbhyaḥ
Genitivecacakṣuṣaḥ cacakṣuṣoḥ cacakṣuṣām
Locativecacakṣuṣi cacakṣuṣoḥ cacakṣvatsu

Compound cacakṣvat -

Adverb -cacakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria