Declension table of ?cakṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣitam | cakṣite | cakṣitāni |
Vocative | cakṣita | cakṣite | cakṣitāni |
Accusative | cakṣitam | cakṣite | cakṣitāni |
Instrumental | cakṣitena | cakṣitābhyām | cakṣitaiḥ |
Dative | cakṣitāya | cakṣitābhyām | cakṣitebhyaḥ |
Ablative | cakṣitāt | cakṣitābhyām | cakṣitebhyaḥ |
Genitive | cakṣitasya | cakṣitayoḥ | cakṣitānām |
Locative | cakṣite | cakṣitayoḥ | cakṣiteṣu |