Conjugation tables of mreḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmreḍāmi mreḍāvaḥ mreḍāmaḥ
Secondmreḍasi mreḍathaḥ mreḍatha
Thirdmreḍati mreḍataḥ mreḍanti


PassiveSingularDualPlural
Firstmreḍye mreḍyāvahe mreḍyāmahe
Secondmreḍyase mreḍyethe mreḍyadhve
Thirdmreḍyate mreḍyete mreḍyante


Imperfect

ActiveSingularDualPlural
Firstamreḍam amreḍāva amreḍāma
Secondamreḍaḥ amreḍatam amreḍata
Thirdamreḍat amreḍatām amreḍan


PassiveSingularDualPlural
Firstamreḍye amreḍyāvahi amreḍyāmahi
Secondamreḍyathāḥ amreḍyethām amreḍyadhvam
Thirdamreḍyata amreḍyetām amreḍyanta


Optative

ActiveSingularDualPlural
Firstmreḍeyam mreḍeva mreḍema
Secondmreḍeḥ mreḍetam mreḍeta
Thirdmreḍet mreḍetām mreḍeyuḥ


PassiveSingularDualPlural
Firstmreḍyeya mreḍyevahi mreḍyemahi
Secondmreḍyethāḥ mreḍyeyāthām mreḍyedhvam
Thirdmreḍyeta mreḍyeyātām mreḍyeran


Imperative

ActiveSingularDualPlural
Firstmreḍāni mreḍāva mreḍāma
Secondmreḍa mreḍatam mreḍata
Thirdmreḍatu mreḍatām mreḍantu


PassiveSingularDualPlural
Firstmreḍyai mreḍyāvahai mreḍyāmahai
Secondmreḍyasva mreḍyethām mreḍyadhvam
Thirdmreḍyatām mreḍyetām mreḍyantām


Future

ActiveSingularDualPlural
Firstmreḍiṣyāmi mreḍiṣyāvaḥ mreḍiṣyāmaḥ
Secondmreḍiṣyasi mreḍiṣyathaḥ mreḍiṣyatha
Thirdmreḍiṣyati mreḍiṣyataḥ mreḍiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmreḍitāsmi mreḍitāsvaḥ mreḍitāsmaḥ
Secondmreḍitāsi mreḍitāsthaḥ mreḍitāstha
Thirdmreḍitā mreḍitārau mreḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamreḍa mamreḍiva mamreḍima
Secondmamreḍitha mamreḍathuḥ mamreḍa
Thirdmamreḍa mamreḍatuḥ mamreḍuḥ


Benedictive

ActiveSingularDualPlural
Firstmreḍyāsam mreḍyāsva mreḍyāsma
Secondmreḍyāḥ mreḍyāstam mreḍyāsta
Thirdmreḍyāt mreḍyāstām mreḍyāsuḥ

Participles

Past Passive Participle
mreṭṭa m. n. mreṭṭā f.

Past Active Participle
mreṭṭavat m. n. mreṭṭavatī f.

Present Active Participle
mreḍat m. n. mreḍantī f.

Present Passive Participle
mreḍyamāna m. n. mreḍyamānā f.

Future Active Participle
mreḍiṣyat m. n. mreḍiṣyantī f.

Future Passive Participle
mreḍitavya m. n. mreḍitavyā f.

Future Passive Participle
mreḍya m. n. mreḍyā f.

Future Passive Participle
mreḍanīya m. n. mreḍanīyā f.

Perfect Active Participle
mamreḍvas m. n. mamreḍuṣī f.

Indeclinable forms

Infinitive
mreḍitum

Absolutive
mreṭṭvā

Absolutive
-mreḍya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmreḍayāmi mreḍayāvaḥ mreḍayāmaḥ
Secondmreḍayasi mreḍayathaḥ mreḍayatha
Thirdmreḍayati mreḍayataḥ mreḍayanti


MiddleSingularDualPlural
Firstmreḍaye mreḍayāvahe mreḍayāmahe
Secondmreḍayase mreḍayethe mreḍayadhve
Thirdmreḍayate mreḍayete mreḍayante


PassiveSingularDualPlural
Firstmreḍye mreḍyāvahe mreḍyāmahe
Secondmreḍyase mreḍyethe mreḍyadhve
Thirdmreḍyate mreḍyete mreḍyante


Imperfect

ActiveSingularDualPlural
Firstamreḍayam amreḍayāva amreḍayāma
Secondamreḍayaḥ amreḍayatam amreḍayata
Thirdamreḍayat amreḍayatām amreḍayan


MiddleSingularDualPlural
Firstamreḍaye amreḍayāvahi amreḍayāmahi
Secondamreḍayathāḥ amreḍayethām amreḍayadhvam
Thirdamreḍayata amreḍayetām amreḍayanta


PassiveSingularDualPlural
Firstamreḍye amreḍyāvahi amreḍyāmahi
Secondamreḍyathāḥ amreḍyethām amreḍyadhvam
Thirdamreḍyata amreḍyetām amreḍyanta


Optative

ActiveSingularDualPlural
Firstmreḍayeyam mreḍayeva mreḍayema
Secondmreḍayeḥ mreḍayetam mreḍayeta
Thirdmreḍayet mreḍayetām mreḍayeyuḥ


MiddleSingularDualPlural
Firstmreḍayeya mreḍayevahi mreḍayemahi
Secondmreḍayethāḥ mreḍayeyāthām mreḍayedhvam
Thirdmreḍayeta mreḍayeyātām mreḍayeran


PassiveSingularDualPlural
Firstmreḍyeya mreḍyevahi mreḍyemahi
Secondmreḍyethāḥ mreḍyeyāthām mreḍyedhvam
Thirdmreḍyeta mreḍyeyātām mreḍyeran


Imperative

ActiveSingularDualPlural
Firstmreḍayāni mreḍayāva mreḍayāma
Secondmreḍaya mreḍayatam mreḍayata
Thirdmreḍayatu mreḍayatām mreḍayantu


MiddleSingularDualPlural
Firstmreḍayai mreḍayāvahai mreḍayāmahai
Secondmreḍayasva mreḍayethām mreḍayadhvam
Thirdmreḍayatām mreḍayetām mreḍayantām


PassiveSingularDualPlural
Firstmreḍyai mreḍyāvahai mreḍyāmahai
Secondmreḍyasva mreḍyethām mreḍyadhvam
Thirdmreḍyatām mreḍyetām mreḍyantām


Future

ActiveSingularDualPlural
Firstmreḍayiṣyāmi mreḍayiṣyāvaḥ mreḍayiṣyāmaḥ
Secondmreḍayiṣyasi mreḍayiṣyathaḥ mreḍayiṣyatha
Thirdmreḍayiṣyati mreḍayiṣyataḥ mreḍayiṣyanti


MiddleSingularDualPlural
Firstmreḍayiṣye mreḍayiṣyāvahe mreḍayiṣyāmahe
Secondmreḍayiṣyase mreḍayiṣyethe mreḍayiṣyadhve
Thirdmreḍayiṣyate mreḍayiṣyete mreḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmreḍayitāsmi mreḍayitāsvaḥ mreḍayitāsmaḥ
Secondmreḍayitāsi mreḍayitāsthaḥ mreḍayitāstha
Thirdmreḍayitā mreḍayitārau mreḍayitāraḥ

Participles

Past Passive Participle
mreḍita m. n. mreḍitā f.

Past Active Participle
mreḍitavat m. n. mreḍitavatī f.

Present Active Participle
mreḍayat m. n. mreḍayantī f.

Present Middle Participle
mreḍayamāna m. n. mreḍayamānā f.

Present Passive Participle
mreḍyamāna m. n. mreḍyamānā f.

Future Active Participle
mreḍayiṣyat m. n. mreḍayiṣyantī f.

Future Middle Participle
mreḍayiṣyamāṇa m. n. mreḍayiṣyamāṇā f.

Future Passive Participle
mreḍya m. n. mreḍyā f.

Future Passive Participle
mreḍanīya m. n. mreḍanīyā f.

Future Passive Participle
mreḍayitavya m. n. mreḍayitavyā f.

Indeclinable forms

Infinitive
mreḍayitum

Absolutive
mreḍayitvā

Absolutive
-mreḍya

Periphrastic Perfect
mreḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria