Declension table of ?mreḍiṣyat

Deva

NeuterSingularDualPlural
Nominativemreḍiṣyat mreḍiṣyantī mreḍiṣyatī mreḍiṣyanti
Vocativemreḍiṣyat mreḍiṣyantī mreḍiṣyatī mreḍiṣyanti
Accusativemreḍiṣyat mreḍiṣyantī mreḍiṣyatī mreḍiṣyanti
Instrumentalmreḍiṣyatā mreḍiṣyadbhyām mreḍiṣyadbhiḥ
Dativemreḍiṣyate mreḍiṣyadbhyām mreḍiṣyadbhyaḥ
Ablativemreḍiṣyataḥ mreḍiṣyadbhyām mreḍiṣyadbhyaḥ
Genitivemreḍiṣyataḥ mreḍiṣyatoḥ mreḍiṣyatām
Locativemreḍiṣyati mreḍiṣyatoḥ mreḍiṣyatsu

Adverb -mreḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria