Declension table of ?mreḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemreḍayiṣyamāṇaḥ mreḍayiṣyamāṇau mreḍayiṣyamāṇāḥ
Vocativemreḍayiṣyamāṇa mreḍayiṣyamāṇau mreḍayiṣyamāṇāḥ
Accusativemreḍayiṣyamāṇam mreḍayiṣyamāṇau mreḍayiṣyamāṇān
Instrumentalmreḍayiṣyamāṇena mreḍayiṣyamāṇābhyām mreḍayiṣyamāṇaiḥ mreḍayiṣyamāṇebhiḥ
Dativemreḍayiṣyamāṇāya mreḍayiṣyamāṇābhyām mreḍayiṣyamāṇebhyaḥ
Ablativemreḍayiṣyamāṇāt mreḍayiṣyamāṇābhyām mreḍayiṣyamāṇebhyaḥ
Genitivemreḍayiṣyamāṇasya mreḍayiṣyamāṇayoḥ mreḍayiṣyamāṇānām
Locativemreḍayiṣyamāṇe mreḍayiṣyamāṇayoḥ mreḍayiṣyamāṇeṣu

Compound mreḍayiṣyamāṇa -

Adverb -mreḍayiṣyamāṇam -mreḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria