Declension table of ?mreḍanīyā

Deva

FeminineSingularDualPlural
Nominativemreḍanīyā mreḍanīye mreḍanīyāḥ
Vocativemreḍanīye mreḍanīye mreḍanīyāḥ
Accusativemreḍanīyām mreḍanīye mreḍanīyāḥ
Instrumentalmreḍanīyayā mreḍanīyābhyām mreḍanīyābhiḥ
Dativemreḍanīyāyai mreḍanīyābhyām mreḍanīyābhyaḥ
Ablativemreḍanīyāyāḥ mreḍanīyābhyām mreḍanīyābhyaḥ
Genitivemreḍanīyāyāḥ mreḍanīyayoḥ mreḍanīyānām
Locativemreḍanīyāyām mreḍanīyayoḥ mreḍanīyāsu

Adverb -mreḍanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria