Declension table of ?mreḍitavat

Deva

MasculineSingularDualPlural
Nominativemreḍitavān mreḍitavantau mreḍitavantaḥ
Vocativemreḍitavan mreḍitavantau mreḍitavantaḥ
Accusativemreḍitavantam mreḍitavantau mreḍitavataḥ
Instrumentalmreḍitavatā mreḍitavadbhyām mreḍitavadbhiḥ
Dativemreḍitavate mreḍitavadbhyām mreḍitavadbhyaḥ
Ablativemreḍitavataḥ mreḍitavadbhyām mreḍitavadbhyaḥ
Genitivemreḍitavataḥ mreḍitavatoḥ mreḍitavatām
Locativemreḍitavati mreḍitavatoḥ mreḍitavatsu

Compound mreḍitavat -

Adverb -mreḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria