Declension table of ?mreḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemreḍayiṣyantī mreḍayiṣyantyau mreḍayiṣyantyaḥ
Vocativemreḍayiṣyanti mreḍayiṣyantyau mreḍayiṣyantyaḥ
Accusativemreḍayiṣyantīm mreḍayiṣyantyau mreḍayiṣyantīḥ
Instrumentalmreḍayiṣyantyā mreḍayiṣyantībhyām mreḍayiṣyantībhiḥ
Dativemreḍayiṣyantyai mreḍayiṣyantībhyām mreḍayiṣyantībhyaḥ
Ablativemreḍayiṣyantyāḥ mreḍayiṣyantībhyām mreḍayiṣyantībhyaḥ
Genitivemreḍayiṣyantyāḥ mreḍayiṣyantyoḥ mreḍayiṣyantīnām
Locativemreḍayiṣyantyām mreḍayiṣyantyoḥ mreḍayiṣyantīṣu

Compound mreḍayiṣyanti - mreḍayiṣyantī -

Adverb -mreḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria