Declension table of ?mreḍitā

Deva

FeminineSingularDualPlural
Nominativemreḍitā mreḍite mreḍitāḥ
Vocativemreḍite mreḍite mreḍitāḥ
Accusativemreḍitām mreḍite mreḍitāḥ
Instrumentalmreḍitayā mreḍitābhyām mreḍitābhiḥ
Dativemreḍitāyai mreḍitābhyām mreḍitābhyaḥ
Ablativemreḍitāyāḥ mreḍitābhyām mreḍitābhyaḥ
Genitivemreḍitāyāḥ mreḍitayoḥ mreḍitānām
Locativemreḍitāyām mreḍitayoḥ mreḍitāsu

Adverb -mreḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria