Declension table of ?mreḍyamāna

Deva

MasculineSingularDualPlural
Nominativemreḍyamānaḥ mreḍyamānau mreḍyamānāḥ
Vocativemreḍyamāna mreḍyamānau mreḍyamānāḥ
Accusativemreḍyamānam mreḍyamānau mreḍyamānān
Instrumentalmreḍyamānena mreḍyamānābhyām mreḍyamānaiḥ mreḍyamānebhiḥ
Dativemreḍyamānāya mreḍyamānābhyām mreḍyamānebhyaḥ
Ablativemreḍyamānāt mreḍyamānābhyām mreḍyamānebhyaḥ
Genitivemreḍyamānasya mreḍyamānayoḥ mreḍyamānānām
Locativemreḍyamāne mreḍyamānayoḥ mreḍyamāneṣu

Compound mreḍyamāna -

Adverb -mreḍyamānam -mreḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria