Declension table of ?mreḍita

Deva

NeuterSingularDualPlural
Nominativemreḍitam mreḍite mreḍitāni
Vocativemreḍita mreḍite mreḍitāni
Accusativemreḍitam mreḍite mreḍitāni
Instrumentalmreḍitena mreḍitābhyām mreḍitaiḥ
Dativemreḍitāya mreḍitābhyām mreḍitebhyaḥ
Ablativemreḍitāt mreḍitābhyām mreḍitebhyaḥ
Genitivemreḍitasya mreḍitayoḥ mreḍitānām
Locativemreḍite mreḍitayoḥ mreḍiteṣu

Compound mreḍita -

Adverb -mreḍitam -mreḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria