Declension table of ?mreḍayamānā

Deva

FeminineSingularDualPlural
Nominativemreḍayamānā mreḍayamāne mreḍayamānāḥ
Vocativemreḍayamāne mreḍayamāne mreḍayamānāḥ
Accusativemreḍayamānām mreḍayamāne mreḍayamānāḥ
Instrumentalmreḍayamānayā mreḍayamānābhyām mreḍayamānābhiḥ
Dativemreḍayamānāyai mreḍayamānābhyām mreḍayamānābhyaḥ
Ablativemreḍayamānāyāḥ mreḍayamānābhyām mreḍayamānābhyaḥ
Genitivemreḍayamānāyāḥ mreḍayamānayoḥ mreḍayamānānām
Locativemreḍayamānāyām mreḍayamānayoḥ mreḍayamānāsu

Adverb -mreḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria