Declension table of ?mreḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativemreḍayiṣyat mreḍayiṣyantī mreḍayiṣyatī mreḍayiṣyanti
Vocativemreḍayiṣyat mreḍayiṣyantī mreḍayiṣyatī mreḍayiṣyanti
Accusativemreḍayiṣyat mreḍayiṣyantī mreḍayiṣyatī mreḍayiṣyanti
Instrumentalmreḍayiṣyatā mreḍayiṣyadbhyām mreḍayiṣyadbhiḥ
Dativemreḍayiṣyate mreḍayiṣyadbhyām mreḍayiṣyadbhyaḥ
Ablativemreḍayiṣyataḥ mreḍayiṣyadbhyām mreḍayiṣyadbhyaḥ
Genitivemreḍayiṣyataḥ mreḍayiṣyatoḥ mreḍayiṣyatām
Locativemreḍayiṣyati mreḍayiṣyatoḥ mreḍayiṣyatsu

Adverb -mreḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria