Declension table of ?mreḍita

Deva

MasculineSingularDualPlural
Nominativemreḍitaḥ mreḍitau mreḍitāḥ
Vocativemreḍita mreḍitau mreḍitāḥ
Accusativemreḍitam mreḍitau mreḍitān
Instrumentalmreḍitena mreḍitābhyām mreḍitaiḥ mreḍitebhiḥ
Dativemreḍitāya mreḍitābhyām mreḍitebhyaḥ
Ablativemreḍitāt mreḍitābhyām mreḍitebhyaḥ
Genitivemreḍitasya mreḍitayoḥ mreḍitānām
Locativemreḍite mreḍitayoḥ mreḍiteṣu

Compound mreḍita -

Adverb -mreḍitam -mreḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria