Declension table of ?mreḍyamānā

Deva

FeminineSingularDualPlural
Nominativemreḍyamānā mreḍyamāne mreḍyamānāḥ
Vocativemreḍyamāne mreḍyamāne mreḍyamānāḥ
Accusativemreḍyamānām mreḍyamāne mreḍyamānāḥ
Instrumentalmreḍyamānayā mreḍyamānābhyām mreḍyamānābhiḥ
Dativemreḍyamānāyai mreḍyamānābhyām mreḍyamānābhyaḥ
Ablativemreḍyamānāyāḥ mreḍyamānābhyām mreḍyamānābhyaḥ
Genitivemreḍyamānāyāḥ mreḍyamānayoḥ mreḍyamānānām
Locativemreḍyamānāyām mreḍyamānayoḥ mreḍyamānāsu

Adverb -mreḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria