Declension table of ?mamreḍuṣī

Deva

FeminineSingularDualPlural
Nominativemamreḍuṣī mamreḍuṣyau mamreḍuṣyaḥ
Vocativemamreḍuṣi mamreḍuṣyau mamreḍuṣyaḥ
Accusativemamreḍuṣīm mamreḍuṣyau mamreḍuṣīḥ
Instrumentalmamreḍuṣyā mamreḍuṣībhyām mamreḍuṣībhiḥ
Dativemamreḍuṣyai mamreḍuṣībhyām mamreḍuṣībhyaḥ
Ablativemamreḍuṣyāḥ mamreḍuṣībhyām mamreḍuṣībhyaḥ
Genitivemamreḍuṣyāḥ mamreḍuṣyoḥ mamreḍuṣīṇām
Locativemamreḍuṣyām mamreḍuṣyoḥ mamreḍuṣīṣu

Compound mamreḍuṣi - mamreḍuṣī -

Adverb -mamreḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria