Declension table of ?mreḍitavya

Deva

MasculineSingularDualPlural
Nominativemreḍitavyaḥ mreḍitavyau mreḍitavyāḥ
Vocativemreḍitavya mreḍitavyau mreḍitavyāḥ
Accusativemreḍitavyam mreḍitavyau mreḍitavyān
Instrumentalmreḍitavyena mreḍitavyābhyām mreḍitavyaiḥ mreḍitavyebhiḥ
Dativemreḍitavyāya mreḍitavyābhyām mreḍitavyebhyaḥ
Ablativemreḍitavyāt mreḍitavyābhyām mreḍitavyebhyaḥ
Genitivemreḍitavyasya mreḍitavyayoḥ mreḍitavyānām
Locativemreḍitavye mreḍitavyayoḥ mreḍitavyeṣu

Compound mreḍitavya -

Adverb -mreḍitavyam -mreḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria