Declension table of ?mreḍitavatī

Deva

FeminineSingularDualPlural
Nominativemreḍitavatī mreḍitavatyau mreḍitavatyaḥ
Vocativemreḍitavati mreḍitavatyau mreḍitavatyaḥ
Accusativemreḍitavatīm mreḍitavatyau mreḍitavatīḥ
Instrumentalmreḍitavatyā mreḍitavatībhyām mreḍitavatībhiḥ
Dativemreḍitavatyai mreḍitavatībhyām mreḍitavatībhyaḥ
Ablativemreḍitavatyāḥ mreḍitavatībhyām mreḍitavatībhyaḥ
Genitivemreḍitavatyāḥ mreḍitavatyoḥ mreḍitavatīnām
Locativemreḍitavatyām mreḍitavatyoḥ mreḍitavatīṣu

Compound mreḍitavati - mreḍitavatī -

Adverb -mreḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria