Declension table of ?mreḍanīya

Deva

MasculineSingularDualPlural
Nominativemreḍanīyaḥ mreḍanīyau mreḍanīyāḥ
Vocativemreḍanīya mreḍanīyau mreḍanīyāḥ
Accusativemreḍanīyam mreḍanīyau mreḍanīyān
Instrumentalmreḍanīyena mreḍanīyābhyām mreḍanīyaiḥ mreḍanīyebhiḥ
Dativemreḍanīyāya mreḍanīyābhyām mreḍanīyebhyaḥ
Ablativemreḍanīyāt mreḍanīyābhyām mreḍanīyebhyaḥ
Genitivemreḍanīyasya mreḍanīyayoḥ mreḍanīyānām
Locativemreḍanīye mreḍanīyayoḥ mreḍanīyeṣu

Compound mreḍanīya -

Adverb -mreḍanīyam -mreḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria