तिङन्तावली म्रेड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमम्रेडति म्रेडतः म्रेडन्ति
मध्यमम्रेडसि म्रेडथः म्रेडथ
उत्तमम्रेडामि म्रेडावः म्रेडामः


कर्मणिएकद्विबहु
प्रथमम्रेड्यते म्रेड्येते म्रेड्यन्ते
मध्यमम्रेड्यसे म्रेड्येथे म्रेड्यध्वे
उत्तमम्रेड्ये म्रेड्यावहे म्रेड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअम्रेडत् अम्रेडताम् अम्रेडन्
मध्यमअम्रेडः अम्रेडतम् अम्रेडत
उत्तमअम्रेडम् अम्रेडाव अम्रेडाम


कर्मणिएकद्विबहु
प्रथमअम्रेड्यत अम्रेड्येताम् अम्रेड्यन्त
मध्यमअम्रेड्यथाः अम्रेड्येथाम् अम्रेड्यध्वम्
उत्तमअम्रेड्ये अम्रेड्यावहि अम्रेड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमम्रेडेत् म्रेडेताम् म्रेडेयुः
मध्यमम्रेडेः म्रेडेतम् म्रेडेत
उत्तमम्रेडेयम् म्रेडेव म्रेडेम


कर्मणिएकद्विबहु
प्रथमम्रेड्येत म्रेड्येयाताम् म्रेड्येरन्
मध्यमम्रेड्येथाः म्रेड्येयाथाम् म्रेड्येध्वम्
उत्तमम्रेड्येय म्रेड्येवहि म्रेड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमम्रेडतु म्रेडताम् म्रेडन्तु
मध्यमम्रेड म्रेडतम् म्रेडत
उत्तमम्रेडानि म्रेडाव म्रेडाम


कर्मणिएकद्विबहु
प्रथमम्रेड्यताम् म्रेड्येताम् म्रेड्यन्ताम्
मध्यमम्रेड्यस्व म्रेड्येथाम् म्रेड्यध्वम्
उत्तमम्रेड्यै म्रेड्यावहै म्रेड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमम्रेडिष्यति म्रेडिष्यतः म्रेडिष्यन्ति
मध्यमम्रेडिष्यसि म्रेडिष्यथः म्रेडिष्यथ
उत्तमम्रेडिष्यामि म्रेडिष्यावः म्रेडिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमम्रेडिता म्रेडितारौ म्रेडितारः
मध्यमम्रेडितासि म्रेडितास्थः म्रेडितास्थ
उत्तमम्रेडितास्मि म्रेडितास्वः म्रेडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममम्रेड मम्रेडतुः मम्रेडुः
मध्यममम्रेडिथ मम्रेडथुः मम्रेड
उत्तममम्रेड मम्रेडिव मम्रेडिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमम्रेड्यात् म्रेड्यास्ताम् म्रेड्यासुः
मध्यमम्रेड्याः म्रेड्यास्तम् म्रेड्यास्त
उत्तमम्रेड्यासम् म्रेड्यास्व म्रेड्यास्म

कृदन्त

क्त
म्रेट्ट m. n. म्रेट्टा f.

क्तवतु
म्रेट्टवत् m. n. म्रेट्टवती f.

शतृ
म्रेडत् m. n. म्रेडन्ती f.

शानच् कर्मणि
म्रेड्यमान m. n. म्रेड्यमाना f.

लुडादेश पर
म्रेडिष्यत् m. n. म्रेडिष्यन्ती f.

तव्य
म्रेडितव्य m. n. म्रेडितव्या f.

यत्
म्रेड्य m. n. म्रेड्या f.

अनीयर्
म्रेडनीय m. n. म्रेडनीया f.

लिडादेश पर
मम्रेड्वस् m. n. मम्रेडुषी f.

अव्यय

तुमुन्
म्रेडितुम्

क्त्वा
म्रेट्ट्वा

ल्यप्
॰म्रेड्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमम्रेडयति म्रेडयतः म्रेडयन्ति
मध्यमम्रेडयसि म्रेडयथः म्रेडयथ
उत्तमम्रेडयामि म्रेडयावः म्रेडयामः


आत्मनेपदेएकद्विबहु
प्रथमम्रेडयते म्रेडयेते म्रेडयन्ते
मध्यमम्रेडयसे म्रेडयेथे म्रेडयध्वे
उत्तमम्रेडये म्रेडयावहे म्रेडयामहे


कर्मणिएकद्विबहु
प्रथमम्रेड्यते म्रेड्येते म्रेड्यन्ते
मध्यमम्रेड्यसे म्रेड्येथे म्रेड्यध्वे
उत्तमम्रेड्ये म्रेड्यावहे म्रेड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअम्रेडयत् अम्रेडयताम् अम्रेडयन्
मध्यमअम्रेडयः अम्रेडयतम् अम्रेडयत
उत्तमअम्रेडयम् अम्रेडयाव अम्रेडयाम


आत्मनेपदेएकद्विबहु
प्रथमअम्रेडयत अम्रेडयेताम् अम्रेडयन्त
मध्यमअम्रेडयथाः अम्रेडयेथाम् अम्रेडयध्वम्
उत्तमअम्रेडये अम्रेडयावहि अम्रेडयामहि


कर्मणिएकद्विबहु
प्रथमअम्रेड्यत अम्रेड्येताम् अम्रेड्यन्त
मध्यमअम्रेड्यथाः अम्रेड्येथाम् अम्रेड्यध्वम्
उत्तमअम्रेड्ये अम्रेड्यावहि अम्रेड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमम्रेडयेत् म्रेडयेताम् म्रेडयेयुः
मध्यमम्रेडयेः म्रेडयेतम् म्रेडयेत
उत्तमम्रेडयेयम् म्रेडयेव म्रेडयेम


आत्मनेपदेएकद्विबहु
प्रथमम्रेडयेत म्रेडयेयाताम् म्रेडयेरन्
मध्यमम्रेडयेथाः म्रेडयेयाथाम् म्रेडयेध्वम्
उत्तमम्रेडयेय म्रेडयेवहि म्रेडयेमहि


कर्मणिएकद्विबहु
प्रथमम्रेड्येत म्रेड्येयाताम् म्रेड्येरन्
मध्यमम्रेड्येथाः म्रेड्येयाथाम् म्रेड्येध्वम्
उत्तमम्रेड्येय म्रेड्येवहि म्रेड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमम्रेडयतु म्रेडयताम् म्रेडयन्तु
मध्यमम्रेडय म्रेडयतम् म्रेडयत
उत्तमम्रेडयानि म्रेडयाव म्रेडयाम


आत्मनेपदेएकद्विबहु
प्रथमम्रेडयताम् म्रेडयेताम् म्रेडयन्ताम्
मध्यमम्रेडयस्व म्रेडयेथाम् म्रेडयध्वम्
उत्तमम्रेडयै म्रेडयावहै म्रेडयामहै


कर्मणिएकद्विबहु
प्रथमम्रेड्यताम् म्रेड्येताम् म्रेड्यन्ताम्
मध्यमम्रेड्यस्व म्रेड्येथाम् म्रेड्यध्वम्
उत्तमम्रेड्यै म्रेड्यावहै म्रेड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमम्रेडयिष्यति म्रेडयिष्यतः म्रेडयिष्यन्ति
मध्यमम्रेडयिष्यसि म्रेडयिष्यथः म्रेडयिष्यथ
उत्तमम्रेडयिष्यामि म्रेडयिष्यावः म्रेडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमम्रेडयिष्यते म्रेडयिष्येते म्रेडयिष्यन्ते
मध्यमम्रेडयिष्यसे म्रेडयिष्येथे म्रेडयिष्यध्वे
उत्तमम्रेडयिष्ये म्रेडयिष्यावहे म्रेडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमम्रेडयिता म्रेडयितारौ म्रेडयितारः
मध्यमम्रेडयितासि म्रेडयितास्थः म्रेडयितास्थ
उत्तमम्रेडयितास्मि म्रेडयितास्वः म्रेडयितास्मः

कृदन्त

क्त
म्रेडित m. n. म्रेडिता f.

क्तवतु
म्रेडितवत् m. n. म्रेडितवती f.

शतृ
म्रेडयत् m. n. म्रेडयन्ती f.

शानच्
म्रेडयमान m. n. म्रेडयमाना f.

शानच् कर्मणि
म्रेड्यमान m. n. म्रेड्यमाना f.

लुडादेश पर
म्रेडयिष्यत् m. n. म्रेडयिष्यन्ती f.

लुडादेश आत्म
म्रेडयिष्यमाण m. n. म्रेडयिष्यमाणा f.

यत्
म्रेड्य m. n. म्रेड्या f.

अनीयर्
म्रेडनीय m. n. म्रेडनीया f.

तव्य
म्रेडयितव्य m. n. म्रेडयितव्या f.

अव्यय

तुमुन्
म्रेडयितुम्

क्त्वा
म्रेडयित्वा

ल्यप्
॰म्रेड्य

लिट्
म्रेडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria