Declension table of ?mreḍya

Deva

MasculineSingularDualPlural
Nominativemreḍyaḥ mreḍyau mreḍyāḥ
Vocativemreḍya mreḍyau mreḍyāḥ
Accusativemreḍyam mreḍyau mreḍyān
Instrumentalmreḍyena mreḍyābhyām mreḍyaiḥ mreḍyebhiḥ
Dativemreḍyāya mreḍyābhyām mreḍyebhyaḥ
Ablativemreḍyāt mreḍyābhyām mreḍyebhyaḥ
Genitivemreḍyasya mreḍyayoḥ mreḍyānām
Locativemreḍye mreḍyayoḥ mreḍyeṣu

Compound mreḍya -

Adverb -mreḍyam -mreḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria