Declension table of ?mreḍanīya

Deva

NeuterSingularDualPlural
Nominativemreḍanīyam mreḍanīye mreḍanīyāni
Vocativemreḍanīya mreḍanīye mreḍanīyāni
Accusativemreḍanīyam mreḍanīye mreḍanīyāni
Instrumentalmreḍanīyena mreḍanīyābhyām mreḍanīyaiḥ
Dativemreḍanīyāya mreḍanīyābhyām mreḍanīyebhyaḥ
Ablativemreḍanīyāt mreḍanīyābhyām mreḍanīyebhyaḥ
Genitivemreḍanīyasya mreḍanīyayoḥ mreḍanīyānām
Locativemreḍanīye mreḍanīyayoḥ mreḍanīyeṣu

Compound mreḍanīya -

Adverb -mreḍanīyam -mreḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria