Declension table of ?mreḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemreḍayiṣyamāṇā mreḍayiṣyamāṇe mreḍayiṣyamāṇāḥ
Vocativemreḍayiṣyamāṇe mreḍayiṣyamāṇe mreḍayiṣyamāṇāḥ
Accusativemreḍayiṣyamāṇām mreḍayiṣyamāṇe mreḍayiṣyamāṇāḥ
Instrumentalmreḍayiṣyamāṇayā mreḍayiṣyamāṇābhyām mreḍayiṣyamāṇābhiḥ
Dativemreḍayiṣyamāṇāyai mreḍayiṣyamāṇābhyām mreḍayiṣyamāṇābhyaḥ
Ablativemreḍayiṣyamāṇāyāḥ mreḍayiṣyamāṇābhyām mreḍayiṣyamāṇābhyaḥ
Genitivemreḍayiṣyamāṇāyāḥ mreḍayiṣyamāṇayoḥ mreḍayiṣyamāṇānām
Locativemreḍayiṣyamāṇāyām mreḍayiṣyamāṇayoḥ mreḍayiṣyamāṇāsu

Adverb -mreḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria