Declension table of ?mreḍantī

Deva

FeminineSingularDualPlural
Nominativemreḍantī mreḍantyau mreḍantyaḥ
Vocativemreḍanti mreḍantyau mreḍantyaḥ
Accusativemreḍantīm mreḍantyau mreḍantīḥ
Instrumentalmreḍantyā mreḍantībhyām mreḍantībhiḥ
Dativemreḍantyai mreḍantībhyām mreḍantībhyaḥ
Ablativemreḍantyāḥ mreḍantībhyām mreḍantībhyaḥ
Genitivemreḍantyāḥ mreḍantyoḥ mreḍantīnām
Locativemreḍantyām mreḍantyoḥ mreḍantīṣu

Compound mreḍanti - mreḍantī -

Adverb -mreḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria