Declension table of ?mreḍayamāna

Deva

NeuterSingularDualPlural
Nominativemreḍayamānam mreḍayamāne mreḍayamānāni
Vocativemreḍayamāna mreḍayamāne mreḍayamānāni
Accusativemreḍayamānam mreḍayamāne mreḍayamānāni
Instrumentalmreḍayamānena mreḍayamānābhyām mreḍayamānaiḥ
Dativemreḍayamānāya mreḍayamānābhyām mreḍayamānebhyaḥ
Ablativemreḍayamānāt mreḍayamānābhyām mreḍayamānebhyaḥ
Genitivemreḍayamānasya mreḍayamānayoḥ mreḍayamānānām
Locativemreḍayamāne mreḍayamānayoḥ mreḍayamāneṣu

Compound mreḍayamāna -

Adverb -mreḍayamānam -mreḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria