Declension table of ?mamreḍvas

Deva

NeuterSingularDualPlural
Nominativemamreḍvat mamreḍuṣī mamreḍvāṃsi
Vocativemamreḍvat mamreḍuṣī mamreḍvāṃsi
Accusativemamreḍvat mamreḍuṣī mamreḍvāṃsi
Instrumentalmamreḍuṣā mamreḍvadbhyām mamreḍvadbhiḥ
Dativemamreḍuṣe mamreḍvadbhyām mamreḍvadbhyaḥ
Ablativemamreḍuṣaḥ mamreḍvadbhyām mamreḍvadbhyaḥ
Genitivemamreḍuṣaḥ mamreḍuṣoḥ mamreḍuṣām
Locativemamreḍuṣi mamreḍuṣoḥ mamreḍvatsu

Compound mamreḍvat -

Adverb -mamreḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria