Declension table of ?mamreḍvas

Deva

MasculineSingularDualPlural
Nominativemamreḍvān mamreḍvāṃsau mamreḍvāṃsaḥ
Vocativemamreḍvan mamreḍvāṃsau mamreḍvāṃsaḥ
Accusativemamreḍvāṃsam mamreḍvāṃsau mamreḍuṣaḥ
Instrumentalmamreḍuṣā mamreḍvadbhyām mamreḍvadbhiḥ
Dativemamreḍuṣe mamreḍvadbhyām mamreḍvadbhyaḥ
Ablativemamreḍuṣaḥ mamreḍvadbhyām mamreḍvadbhyaḥ
Genitivemamreḍuṣaḥ mamreḍuṣoḥ mamreḍuṣām
Locativemamreḍuṣi mamreḍuṣoḥ mamreḍvatsu

Compound mamreḍvat -

Adverb -mamreḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria