Conjugation tables of ?māṅkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmāṅkṣāmi māṅkṣāvaḥ māṅkṣāmaḥ
Secondmāṅkṣasi māṅkṣathaḥ māṅkṣatha
Thirdmāṅkṣati māṅkṣataḥ māṅkṣanti


MiddleSingularDualPlural
Firstmāṅkṣe māṅkṣāvahe māṅkṣāmahe
Secondmāṅkṣase māṅkṣethe māṅkṣadhve
Thirdmāṅkṣate māṅkṣete māṅkṣante


PassiveSingularDualPlural
Firstmāṅkṣye māṅkṣyāvahe māṅkṣyāmahe
Secondmāṅkṣyase māṅkṣyethe māṅkṣyadhve
Thirdmāṅkṣyate māṅkṣyete māṅkṣyante


Imperfect

ActiveSingularDualPlural
Firstamāṅkṣam amāṅkṣāva amāṅkṣāma
Secondamāṅkṣaḥ amāṅkṣatam amāṅkṣata
Thirdamāṅkṣat amāṅkṣatām amāṅkṣan


MiddleSingularDualPlural
Firstamāṅkṣe amāṅkṣāvahi amāṅkṣāmahi
Secondamāṅkṣathāḥ amāṅkṣethām amāṅkṣadhvam
Thirdamāṅkṣata amāṅkṣetām amāṅkṣanta


PassiveSingularDualPlural
Firstamāṅkṣye amāṅkṣyāvahi amāṅkṣyāmahi
Secondamāṅkṣyathāḥ amāṅkṣyethām amāṅkṣyadhvam
Thirdamāṅkṣyata amāṅkṣyetām amāṅkṣyanta


Optative

ActiveSingularDualPlural
Firstmāṅkṣeyam māṅkṣeva māṅkṣema
Secondmāṅkṣeḥ māṅkṣetam māṅkṣeta
Thirdmāṅkṣet māṅkṣetām māṅkṣeyuḥ


MiddleSingularDualPlural
Firstmāṅkṣeya māṅkṣevahi māṅkṣemahi
Secondmāṅkṣethāḥ māṅkṣeyāthām māṅkṣedhvam
Thirdmāṅkṣeta māṅkṣeyātām māṅkṣeran


PassiveSingularDualPlural
Firstmāṅkṣyeya māṅkṣyevahi māṅkṣyemahi
Secondmāṅkṣyethāḥ māṅkṣyeyāthām māṅkṣyedhvam
Thirdmāṅkṣyeta māṅkṣyeyātām māṅkṣyeran


Imperative

ActiveSingularDualPlural
Firstmāṅkṣāṇi māṅkṣāva māṅkṣāma
Secondmāṅkṣa māṅkṣatam māṅkṣata
Thirdmāṅkṣatu māṅkṣatām māṅkṣantu


MiddleSingularDualPlural
Firstmāṅkṣai māṅkṣāvahai māṅkṣāmahai
Secondmāṅkṣasva māṅkṣethām māṅkṣadhvam
Thirdmāṅkṣatām māṅkṣetām māṅkṣantām


PassiveSingularDualPlural
Firstmāṅkṣyai māṅkṣyāvahai māṅkṣyāmahai
Secondmāṅkṣyasva māṅkṣyethām māṅkṣyadhvam
Thirdmāṅkṣyatām māṅkṣyetām māṅkṣyantām


Future

ActiveSingularDualPlural
Firstmāṅkṣiṣyāmi māṅkṣiṣyāvaḥ māṅkṣiṣyāmaḥ
Secondmāṅkṣiṣyasi māṅkṣiṣyathaḥ māṅkṣiṣyatha
Thirdmāṅkṣiṣyati māṅkṣiṣyataḥ māṅkṣiṣyanti


MiddleSingularDualPlural
Firstmāṅkṣiṣye māṅkṣiṣyāvahe māṅkṣiṣyāmahe
Secondmāṅkṣiṣyase māṅkṣiṣyethe māṅkṣiṣyadhve
Thirdmāṅkṣiṣyate māṅkṣiṣyete māṅkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmāṅkṣitāsmi māṅkṣitāsvaḥ māṅkṣitāsmaḥ
Secondmāṅkṣitāsi māṅkṣitāsthaḥ māṅkṣitāstha
Thirdmāṅkṣitā māṅkṣitārau māṅkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāṅkṣa mamāṅkṣiva mamāṅkṣima
Secondmamāṅkṣitha mamāṅkṣathuḥ mamāṅkṣa
Thirdmamāṅkṣa mamāṅkṣatuḥ mamāṅkṣuḥ


MiddleSingularDualPlural
Firstmamāṅkṣe mamāṅkṣivahe mamāṅkṣimahe
Secondmamāṅkṣiṣe mamāṅkṣāthe mamāṅkṣidhve
Thirdmamāṅkṣe mamāṅkṣāte mamāṅkṣire


Benedictive

ActiveSingularDualPlural
Firstmāṅkṣyāsam māṅkṣyāsva māṅkṣyāsma
Secondmāṅkṣyāḥ māṅkṣyāstam māṅkṣyāsta
Thirdmāṅkṣyāt māṅkṣyāstām māṅkṣyāsuḥ

Participles

Past Passive Participle
māṅkṣita m. n. māṅkṣitā f.

Past Active Participle
māṅkṣitavat m. n. māṅkṣitavatī f.

Present Active Participle
māṅkṣat m. n. māṅkṣantī f.

Present Middle Participle
māṅkṣamāṇa m. n. māṅkṣamāṇā f.

Present Passive Participle
māṅkṣyamāṇa m. n. māṅkṣyamāṇā f.

Future Active Participle
māṅkṣiṣyat m. n. māṅkṣiṣyantī f.

Future Middle Participle
māṅkṣiṣyamāṇa m. n. māṅkṣiṣyamāṇā f.

Future Passive Participle
māṅkṣitavya m. n. māṅkṣitavyā f.

Future Passive Participle
māṅkṣya m. n. māṅkṣyā f.

Future Passive Participle
māṅkṣaṇīya m. n. māṅkṣaṇīyā f.

Perfect Active Participle
mamāṅkṣvas m. n. mamāṅkṣuṣī f.

Perfect Middle Participle
mamāṅkṣāṇa m. n. mamāṅkṣāṇā f.

Indeclinable forms

Infinitive
māṅkṣitum

Absolutive
māṅkṣitvā

Absolutive
-māṅkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria