Declension table of ?māṅkṣitavyā

Deva

FeminineSingularDualPlural
Nominativemāṅkṣitavyā māṅkṣitavye māṅkṣitavyāḥ
Vocativemāṅkṣitavye māṅkṣitavye māṅkṣitavyāḥ
Accusativemāṅkṣitavyām māṅkṣitavye māṅkṣitavyāḥ
Instrumentalmāṅkṣitavyayā māṅkṣitavyābhyām māṅkṣitavyābhiḥ
Dativemāṅkṣitavyāyai māṅkṣitavyābhyām māṅkṣitavyābhyaḥ
Ablativemāṅkṣitavyāyāḥ māṅkṣitavyābhyām māṅkṣitavyābhyaḥ
Genitivemāṅkṣitavyāyāḥ māṅkṣitavyayoḥ māṅkṣitavyānām
Locativemāṅkṣitavyāyām māṅkṣitavyayoḥ māṅkṣitavyāsu

Adverb -māṅkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria