Declension table of ?mamāṅkṣāṇā

Deva

FeminineSingularDualPlural
Nominativemamāṅkṣāṇā mamāṅkṣāṇe mamāṅkṣāṇāḥ
Vocativemamāṅkṣāṇe mamāṅkṣāṇe mamāṅkṣāṇāḥ
Accusativemamāṅkṣāṇām mamāṅkṣāṇe mamāṅkṣāṇāḥ
Instrumentalmamāṅkṣāṇayā mamāṅkṣāṇābhyām mamāṅkṣāṇābhiḥ
Dativemamāṅkṣāṇāyai mamāṅkṣāṇābhyām mamāṅkṣāṇābhyaḥ
Ablativemamāṅkṣāṇāyāḥ mamāṅkṣāṇābhyām mamāṅkṣāṇābhyaḥ
Genitivemamāṅkṣāṇāyāḥ mamāṅkṣāṇayoḥ mamāṅkṣāṇānām
Locativemamāṅkṣāṇāyām mamāṅkṣāṇayoḥ mamāṅkṣāṇāsu

Adverb -mamāṅkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria