Declension table of ?māṅkṣya

Deva

MasculineSingularDualPlural
Nominativemāṅkṣyaḥ māṅkṣyau māṅkṣyāḥ
Vocativemāṅkṣya māṅkṣyau māṅkṣyāḥ
Accusativemāṅkṣyam māṅkṣyau māṅkṣyān
Instrumentalmāṅkṣyeṇa māṅkṣyābhyām māṅkṣyaiḥ māṅkṣyebhiḥ
Dativemāṅkṣyāya māṅkṣyābhyām māṅkṣyebhyaḥ
Ablativemāṅkṣyāt māṅkṣyābhyām māṅkṣyebhyaḥ
Genitivemāṅkṣyasya māṅkṣyayoḥ māṅkṣyāṇām
Locativemāṅkṣye māṅkṣyayoḥ māṅkṣyeṣu

Compound māṅkṣya -

Adverb -māṅkṣyam -māṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria